जयतु संस्कृतम्

भाषाणां जननी संस्कृत भाषा

संस्कृतं भारतस्य अतिप्रचीना शास्त्रीया च भाषा विद्यते। यस्यां भाषायां विश्वस्य प्रथमः ग्रन्थः ऋग्वेदः संकलितः । वेदानां रचना क्रि.पू. 6500 तः क्रि.पू.1500 मध्ये स्यात् इति अनेके विद्वांसः अभिप्रयन्ति। संस्कृतभाषा वेदरचनायाः कालात् पूर्वमेव अभिव्यक्तरूपेण विकसितः स्यात् । वेदेषु प्रयुक्ता संस्कृतभाषा जनैःप्रयुक्तभाषारूपेण प्रचलिता आसीदिति आमनन्ति। किन्तु इदानीं प्रयुज्यमानसंस्कृतभाषातः किञ्चिद् विभिन्ना आसीत्। तां भाषां वैदिकसंस्कृतम् इति व्यवहरन्ति।

    We respect your privacy. Unsubscribe at any time.